ऋग्वेदः

विकिसूक्तिः तः
(ऋग्वेद: इत्यस्मात् पुनर्निर्दिष्टम्)

वेदेषु आदिमः ऋग्वेदः हिन्दुधर्मस्य मूलग्रन्थः अस्ति । ऋग्वेदः ४५०० वर्षेभ्यः प्राग् संग्रथित: इति ते मन्यन्ते । अत्र १०१७ सूक्तानि सन्ति । तस्य श्लोकाः विविधादेवानां सम्बद्धा: सन्ति - यथा इन्द्रः, अग्निः, वायुः इत्यादय: । ऋग्वेदस्य १०५८९ संहिताः, १०२८ सूक्तानि च १० मण्डले विभाजिता: सन्ति । महामुनि |व्यासस्य निर्देशे पैलः ऋग्वेदस्य संहितानाम् निर्माणम् अकरोत् ।

बाह्यसंबन्धनानि[सम्पाद्यताम्]

w
w
विकिपीडियायाम् एतत्सम्बद्धः लेखः :


"https://sa.wikiquote.org/w/index.php?title=ऋग्वेदः&oldid=5303" इत्यस्माद् प्रतिप्राप्तम्