विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।
सम्प्रति संस्कृतविकिसूक्तौ ४,७८८ पृष्ठानां सङ्ग्रहः विद्यते ।
गुरुवासरः, जनवरी ९, २०२५; समयः- १६:३५ UTC
न तस्य प्रतिमा अस्ति ॥ (यजुर्वेदः ३२-३)
तस्य प्रतिमा नास्ति ।
यदस्ति धपयोर्मध्ये तदस्ति तव सन्निधौ। तन्नास्ति मद्गृहे चैव तदर्थमहमागतः॥ वर्णमालायां ध-प इत्येतयोः अक्षरयोः मध्ये यदस्ति तत् भवतः समीपे विद्यते । किन्तु मम समीपे न विद्यते । तस्य प्राप्त्यर्थम् अहम् आगतः अस्मि ।
उत्तरम्
कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेऽहम् केकामेकां कुरु पशुपतिर्नैव दृष्टे विषाणे । स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवायाः गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥ कदाचित् कुत्रापि गतः शिवः गृहं प्रत्यागतः । द्वारं पिहितम् आसीत् । शिवः यदा द्वारशब्दं कृतवान् तदा पार्वती अपृच्छत् - ‘कः भवान् ?’ शिवः अवदत् - ‘अहं शूली ।’ शूली इत्यस्य शूलरोगयुक्तः इत्यर्थं कल्पयित्वा पार्वती अवदत् - वैद्यसमीपं गच्छतु ।’ शिवः अवदत् - ‘अहं नीलकण्ठः ।’ मयूरस्यापि कण्ठः नीलः । अतः पार्वती नीलकण्ठपदस्य मयूरः इत्यर्थं कल्पयित्वा अवदत् - ‘भवान् नीलकण्ठः (मयूरः) चेत् एकां केकां करोतु’ इति । शिवः अवदत् - ‘अहं पशुपतिः ।’ पार्वती अवदत् - ‘पशूनां पतिः चेत् भवतः शृङ्गौ कुत्र ?’ इति । ‘अहं स्थाणुः अस्मि’ - शिवः अवदत् । स्थाणुः इत्यस्य शाखादिरहितः शुष्कवृक्षकाण्डभागः इत्यपि अर्थः । अतः पार्वती वदति - ‘स्थाणुः न वदति’ इति । ‘अहं शिवायाः पतिः’ इति वदति शिवः । शिवा नाम शृगाली अपि । अतः पार्वती वदति - ‘भवान् शिवायाः पतिः चेत् अरण्यं गत्वा तत्र वासं करोतु’ इति । एवं पार्वती यं वचनैः जितवती सः शिवः भवतः सर्वान् रक्षतु ।
विविधासु भाषासु विकिसूक्तिः उपलभ्यते -
മലയാളം (Malayalam) – தமிழ் (Tamil) – తెలుగు (Telugu) – English – Afrikaans – Albanian – العربية (Arabic) – Հայերեն (Armenian) – Azeri – Basque – Bosnian – Български (Bulgarian) – Catalan – 中文 (Chinese) – Croatian – Czech – Danish – Dutch – Esperanto – Estonian – Finnish – French – Galician – ქართულ (Georgian) – German – Ελληνικά (Greek) – עברית (Hebrew) – Hungarian – Icelandic – Indonesian – Italian – 日本語 (Japanese) – 한국어 (Korean) – Kurdish – Limburgian – Lithuanian – Norwegian (Bokmål) – Norwegian (Nynorsk) – فارسی (Persian) – Polish – Portuguese – Romanian – Русский (Russian) – Српски (Serbian) – Slovak – Slovenian – Spanish – Swedish – ไทย (Thai) – Turkish – Українська (Ukrainian) – Vietnamese – Welsh