रामायणसूक्तयः (कालः)

विकिसूक्तिः तः
(कालः इत्यस्मात् पुनर्निर्दिष्टम्)

१. आत्मानमनुशोचस्त्वं किमन्यदनुशोचसि ।

आयुस्तु हीयते यस्य स्थितस्यास्य गतस्य च ॥ (अयोध्याकाण्डः १०५/२१)

२. आत्मा सुखे नियोक्तव्यः सुख्भाजः प्रजाः स्मृताः । (अयोध्याकाण्डः १०५/३१)

३. अत्येति रजनी या तु सा न प्रतिनिवर्तते । (अयोध्याकाण्डः १०५/१९)

४. अहोरात्राणिम् गच्छन्ति सर्वेषां प्राणिनामिह ।

आयूषिं क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ (अयोध्याकाण्डः १०५/२०)

५. एको हि कुरुते पापं कालपाशवशं गतः ।

नीचेनात्मापचारेण कुलं तेन विनश्यति ॥ (युद्धकाण्डः ३८/७)

६. ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।

रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ॥ (सुन्दरकाण्डः ३६/३)

७. कालो हि दुरतिक्रमः । (अरण्यकाण्डः ६८/२१)

८. गतोदके सेतुवन्धो न कल्याणि विधीयते । (अयोध्याकाण्डः ९/५४)

९. गतं तु नानुशोचन्ति गतं तु गतमेव हि । (युद्धकाण्डः ६३/२५)

१०. गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः ।

जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ (अयोध्याकाण्डः १०५/२३)

११. धर्मो वै ग्रसतेऽधर्मं यदा कृतमभूद् युगम् ।

अधर्मो ग्रसते धर्मं यदा हिष्यः प्रवर्तते ॥ (युद्धकाण्डः ३५/१४)

१२. नात्मनः कामकारो हि पुरुषोऽयमनीश्वरः ।

इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ (अयोध्याकाण्डः १०५/१५)

१३. न कालस्यातिभारोऽस्ति कृतान्तशच सुदुर्जयः । (युद्धकाण्डः ४८/१९)

१४. न नूनं दैवतं किंचित् कालेन् बलवत्तरम् । (अयोध्याकाण्डः ८८/११)

१५. नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमितेऽहनि ।

आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ (अयोध्याकाण्डः १०५/२४)

१६. पचत्येनं तथा कालो भूतानां प्रभवोह्ययम् । (युद्धकाण्डः ३२/१३)

१७. यथाऽऽगारं दृढस्त्यूणं जीर्णं भूत्वोपसीदति ।

तथावसीदन्ति नरा जरामृत्युवशंगताः ॥ (अयोध्याकाण्डः १०५/१८)

१८. यथा फलानां पक्वानां नान्यत्र पतनाद् भयम् ।

यवं नरस्य जातस्य नान्यत्र मरणाद् भयम् ॥ (अयोध्याकाण्डः १०५/१७)

१९. शूराश्च बलवन्तश् कृतास्त्राश्च रणाजिरे ।

कालाभिपन्ना सीदन्ति यथा बालुकसेतवः ॥ (अरण्यकाण्डः १९/५०)

२०. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छूयाः ।

संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ (अयोध्याकाण्डः १०५/१६)
"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(कालः)&oldid=2906" इत्यस्माद् प्रतिप्राप्तम्