हरीदत्त शर्मा

विकिसूक्तिः तः
(लसललाटिका इत्यस्मात् पुनर्निर्दिष्टम्)

हरीदत्त शर्मा एकः संस्कृतकवि अस्ति। सः द्विसहस्रसप्ते तस्य काव्यकर्मन् लसललाटिकाय, संस्कृते साहित्यअकादेमीपुरस्कार विनिर्जित सन्ति।

लसललाटिका[सम्पाद्यताम्]

शुचिपर्यावरणम[सम्पाद्यताम्]

  • दुर्वहमत्रा जीवितं जातं प्रकृतिरेव शरणम्।

शुचि-पर्यावरणम्।। महानगरमये चलदनिशं कालायसचक्रम्। मन: शोषयत् तनु: पेषयद् भ्रमति सदा वक्रम्।। दुर्दान्तैर्दशनैरमुना स्यान्नैव जनग्रसनम्। शुचि...।।1।।

  • कज्जलमलिनं ध्ूमं मु×चति शतशकटीयानम्।

वाष्पयानमाला संधवति वितरन्ती वानम्।। यानानां पघ्क्तयो ह्यनन्ता: कठिनं संसरणम शुचि...।।2।।

  • वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम्।

वुफत्सितवस्तुमिश्रितं भक्ष्यं समलं ध्रातलम्।। करणीयं बहिरन्तर्जगति तु बहु शु(ीकरणम्। शुचि...।।3।। क​ि×चत् कालं नय मामस्मान्नगराद् बहुदूरम्। प्रपश्यामि ग्रामान्ते निर्झर-नदी-पय:पूरम्।। एकान्ते कान्तारे क्षणमपि मे स्यात् स×चरणम्। शुचि...।।4।। हरिततरूणां ललितलतानां माला रमणीया। वुफसमावलि: समीरचालिता स्यान्मे वरणीया।। नवमालिका रसालं मिलिता रुचिरं संगमनम्। शुचि...।।5।।

  • अयि चल बन्धे! खगवुफलकलरव गु​ि×जतवनदेशम्।

पुर-कलरव सम्भ्रमितजनेभ्यो ध्ृतसुखसन्देशम्।। चाकचिक्यजालं नो वुफर्याज्जीवितरसहरणम्। शुचि...।।6।। प्रस्तरतले लतातरुगुल्मा नो भवन्तु पिष्टा:। पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।। मानवाय जीवनं कामये नो जीवन्मरणम्। शुचि...।।7।।

"https://sa.wikiquote.org/w/index.php?title=हरीदत्त_शर्मा&oldid=4620" इत्यस्माद् प्रतिप्राप्तम्