सम्भाषणम्:मुखपुटम्

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिसूक्तिः तः
(सम्भाषणम्:मुख्यपृष्ठम् इत्यस्मात् पुनर्निर्दिष्टम्)

भवान् एष सम्भाषण पृष्ठे मुखपुटम् लेखस्य सुधार शुद्धिकरणः तथा तत् सम्बन्धित विषये चर्चां कर्तुं शक्नोति।

  • पूर्वतनस्य पाठस्य अधस्तात् नूतनः पाठः स्थाप्यताम्। नूतनं शीर्षकम् आरभताम्
  • हस्ताक्षरान् तथा च दिनाङ्कं प्रदर्शयितुं चतुर्वारं टिल्ड् (~~~~) इत्येतेषां टङ्कणं करोतु।
  • किं भवान् विकिपीडियायां नवीनोऽस्ति? स्वागतमत्र !
  • इदं लेखानां विषये सामान्य चर्चा स्थलस्य मञ्च नैवास्ति
लेखन सम्बन्धिता नीति:

Where should we be discussing general issues?[सम्पाद्यताम्]

Where should we be discussing general issues? రహ్మానుద్దీన్ (अम्भाषणम्) ००:१२, १४ फ़ेब्रुवरि २०१३ (IST)

  • Operator: Avocato
  • Programming Language(s): Python (pywikipedia)
  • Function Summary: Interwiki & Fixing double redirects
  • Contributions: see here
  • Already has bot flag on: +230 wikis

Test edits will be made very soon. Thank you.--Avocato (talk) ०४:५६, १४ फ़ेब्रुवरि २०१३ (IST)

Good It was not playing in the internet page, when I opted for the mobile phone version I could hear the audio. Please check the bug.

The veda sentence on the top was playing but not the Subhashitha of Bartruhari.

By the way can we get the full audio CD of the subhashitas recited in a collection form from Samskrita Bharati ??

There is a small correction to my previous blog message. I want this to read as under "

The subhashita and veda audio clippings are good and I look for it daily . As a Sanskrit learning student I like to hear them a few times for the correct meaning and pronunciation.

On 3rd Oct , just a few minutes before I played the veda clip ok ,but the audio out put was not coming for the subhashita Clip. I dont know the reason .

Then I changed the view to mobile phone version it was playing ok. Please check up the reason , why it was not playing in the normal internet version.?

Can we get a cd of Subhashitas , recited and meaning in Sanskrit as given here ,from Samskrita Bharati ? P.S.Raman 9880016245 Bangalore

मुखपृष्ठ संरक्षण[सम्पाद्यताम्]

मुखपृष्ठानी किम संरक्षये ?--Bhatakati aatma (सम्भाषणम्) १६:३८, २८ जनवरी २०१६ (IST)[उत्तर दें]

संस्कृत भाषायाः महत्वम्[सम्पाद्यताम्]

सम्यक् परिष्कृतं शुद्धमर्थाद् दोषरहितं व्याकरणेन संस्कारितं वा यत्तदेव संस्कृतम्। एवञ्च सम्-उपसर्गपूर्वकात् कृधातोर्निष्पन्नोSयं शब्द संस्कृतभाषेति नाम्रा सम्बोध्यते। सैव देवभाषा गीर्वाणवाणी, देववाणी, अमरवाणी, गीर्वागित्यादिभिर्नामभिः कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी, भारतीयसंस्कृतेः प्राणस्वरूपा, भारतीयधर्मदर्शनादिकानां प्रसारिका, सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्यते। अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति, समस्तमपि वैदिक साहित्यं रामायणं महाभारतं पुराणानि दर्शनग्रन्थाः स्मृतिग्रन्थाः काव्यानि नाटकानि गद्य-नीति-आख्यानग्रन्थाश्च अस्यामेव भाषायां लिखिताः प्राप्यन्ते। गणितं, ज्योतिषं, काव्यशास्त्रमायुर्वेदः, अर्थशास्त्रं राजनीतिशास्त्रं छन्दःशास्त्रं ज्ञान-विज्ञानं तत्वजातमस्यामेव संस्कृतभाषायां समुपलभ्यते। अनेन संस्कृतभाषायाः विपुलं गौरवं स्वमेव सिध्यति।

भौत-शक्ति-स्रोतांसि[सम्पाद्यताम्]

भौत-शक्ति-स्रोतःसु पञ्चभूत-शक्तयः अभिप्रेताः अद्यत्वे यथा यानादीनां चालनाय विद्युत् प्रतैलम् इन्धनतैलम् इत्यादीनां शक्तिस्रोतसां प्रयोगः क्रियते तत्र यदि वायुना यथा शरीरयन्त्रं चलति तथा वायुना इतरयानानां चालनं शक्यं स्यात् । प्राणयन्त्ररूपेण च तस्य परिचयः भवेत् । पर्यावरणप्रदूषणात् रक्षणम् अपि शक्यं भवेद् इति

अनन्तज्ञानराशिः[सम्पाद्यताम्]

ज्ञानं जलमिव तरलम् इति लोकोक्तिर्वर्त्तते । यथा जलं तरलत्वात् सर्वतोवाहि भवति तथैव ज्ञानम् अपि सर्वतोग्राहि सर्वतोधावि च । तस्माद् अनन्तं ज्ञानम् इति कल्प्यते ।

गीतं- सः सा तत्[सम्पाद्यताम्]

सः सा तत् एषः एषा एतत् ते ताः तानि एते एताः एतानि

सः गोपालः सा गोपी तत् वृन्दावनम् एषः ग्वालः एषा राधा एतत् गोकुलम्

सः सा तत् एषः एषा एतत् ते ताः तानि एते एताः एतानि

ते देवाः ताः देव्यः तानि मन्दिराणि एते भक्ताः एताः भक्ताः एतानि सौख्यानि

सः सा तत् एषः एषा एतत् ते ताः तानि एते एताः एतानि

- राजलक्ष्मी नन्दिनी जी(४/०१/२१)

"https://sa.wikiquote.org/w/index.php?title=सम्भाषणम्:मुखपुटम्&oldid=17599" इत्यस्माद् प्रतिप्राप्तम्