जलकतकरेणुन्यायः

विकिसूक्तिः तः
(. जलकतकरेणुन्यायः इत्यस्मात् पुनर्निर्दिष्टम्)

. कतकम् इति एकफलस्य नाम । निर्मलीतिभाषायां प्रसिद्धमेतत् । कतकरेणवः मलिनजले स्थापिताः चेत् ते रेणवः जलं शुद्धं कृत्वा अन्ते स्वयमपि तस्मिन् जले शीर्यन्ते । तथैव बाध्यजगतः बाधकं ज्ञानं जगतः निराकरणं कृत्वा स्वयमपि नश्यतीति सूचयति अयं न्यायः । (सा-२६०)

"https://sa.wikiquote.org/w/index.php?title=जलकतकरेणुन्यायः&oldid=10086" इत्यस्माद् प्रतिप्राप्तम्