न नोननुन्नो नुन्नेनो...

विकिसूक्तिः तः


चित्रकाव्यम्

न नोननुन्नो नुन्नेनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥


वैशिष्ट्यम्

अस्मिन् श्लोके इत्येतत् वर्णमात्रम् उपयुक्तम् ।


अर्थः

निकृष्टेन मानवेन यः अभिविद्धः भवेत् सः न मानवः । तथैव यः निकृष्टं मानवम् अभिविध्यति सोपि न मानवः । अभिविद्धः मानवः अभिविद्धः इति न परिगण्यते यदि तदीयः गुरुः अनभिविद्धः । अभिविद्धं मानवं यः अभिविध्यति सोऽपि न मानवः।



"https://sa.wikiquote.org/w/index.php?title=न_नोननुन्नो_नुन्नेनो...&oldid=14852" इत्यस्माद् प्रतिप्राप्तम्