उरुगुं द्युगुरुं युत्सु...

विकिसूक्तिः तः


चित्रकाव्यम्

उरुगुं द्युगुरुं युत्सु चुकुशुस्तुष्टुवुः पुरु ।
लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ॥


वैशिष्ट्यम्

अयं श्लोकः इत्येकमेव स्वरम् उपयुज्य रचितः अस्ति ।


अर्थः

युद्धाय गताः देवाः बृहस्पतिं शरणं गताः यः वागधिपतिः, स्वर्गे देवानाम् आचार्यश्च । सः सन्तुष्टः बलिष्ठश्च तिष्ठतु, पौनःपुन्येन प्रज्ञाशून्यः मा भवतु इति धिया ते तम् प्रार्थयन् ।