महाभारतसूक्तयः (नारदः)

विकिसूक्तिः तः

<poem> न चारित्रनिमित्तोऽस्याहंकारो देहतापनः। अभिन्न श्रुतचारित्रस्तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/५॥

अरतिः क्रोधचापल्ये भयं नैतानि नारदे। अदीर्घसूत्रः शूरश्च तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/६॥

उपास्यो नारदो बाढं वाचि नास्य व्यतिक्रमः। कामतो यदि वा लोभात् तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/७॥

अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः। ॠजुश्च सत्यवादी च तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/८॥

तेजसा यशसा बुध्द्या ज्ञानेन विनयेन च। जन्मना तपसा वृध्दस्तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/९॥

सुशीलः सुखसंवेशः सुभोजः स्वादरः शुचिः। सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/१०॥

कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते। न प्रीयते परानर्थैस्तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/११॥

समत्वाच्च प्रियो नास्ति नाप्रियश्च कथंचन। मनोऽनुकूलवादी च तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/१३॥

बहुश्रुतश्चित्रकथः पण्डितोऽलालसोऽशठः। अदीनोऽक्रोधनोऽलुब्धस्तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/१४॥

नार्थे धने कामे वा भूतपूर्वोऽस्य विग्रहः। दोषाश्चास्य समुच्छिन्नास्तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/१५॥

समाधिर्नास्य कामार्थे नात्मानं स्तौति कर्हिचित्। अनीर्षुर्मृदुसंवादस्तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/१८॥

नासूयत्यागमं कंचित् स्यनयेनोपजीवति। अवन्ध्यकालो वश्यात्मा तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/२०॥

कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधिना। नित्ययुक्तोऽप्रमत्तश्च तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/२१॥

नापत्रपश्च युक्तश्च नियुक्तः श्रेयसे परे। अभेत्ता परगुह्यानां तस्मात् सर्वत्र पूजितः॥ शान्ति.२३०/२२॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः_(नारदः)&oldid=9174" इत्यस्माद् प्रतिप्राप्तम्