महाभारतसूक्तयः (निद्रा)

विकिसूक्तिः तः

अभियुक्तं बलवता दुर्बलं हीनसाधनम्।
हृतस्वनं कामिनं चोरमाविशन्ति प्रजागराः॥ उद्योग.३३/१३॥

आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च।
अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः॥ सौप्तिक.४/२२॥

निष्कल्मषं ब्रह्मचर्यमिच्छता चरितुं सदा।
निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता॥ शान्ति.२१६/१॥

ज्ञानाभ्यासाज्जागरणं जिज्ञासार्थमनन्तरम्।
विज्ञानाभिनिवेशात्तु स जागर्त्यनिशं सदा॥ शान्ति.२१६/३॥