स्मृतिसूक्तयः (अहिंसा)

विकिसूक्तिः तः

<poem> १. अहिंसा वैदिकं कर्म ब्रह्मकर्मेति तत्स्मृतम् । - वृद्धगौतमस्मृतिः, ५/७४

२. कंडनी पेषणी चुल्ली उदकुम्भी च मार्जनी । पञ्च यूना गृहस्थस्य अहन्यहनि वर्तते ॥ - पराशरस्मृतिः, २/१३

३. कर्मणा मनसा वाचा न हिंस्यात्परदारकान् । - जयाख्यसंहिता, १६/ ३२६

४. क्रोधयुक्तो यद्यजते यज्जुहोति यदर्चति । सर्वं हरति तत्तस्य आमकुम्भ इवोदकम् ॥ - आपस्तम्बसूक्तम्

५. न तु प्राणिवधः स्वर्ग्यः । - मनुस्मृतिः, ५/४८

६. न मांसभक्षणे दोषो न मद्ये न च मैथुने प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ - मनुस्मृतिः, ५/५६

७. न हिंस्यात्सर्वभूतानि । - वृद्धहारीतस्मृतिः, ८/ १६

८. न हिंस्याद् ब्राह्मणान् गाश्च । - मनुस्मृतिः, ४/१६२

९. नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्ग्य स्तस्मान्मांसं विवर्जयेत् ॥ - मनुस्मृतिः, ५/४८

१०. नाततायिवधे दोषो हन्तुर्भवति कश्चन । - वृद्धहारीतस्मृतिः, ९/३५०

११. नावेदविहितां हिंसा- मापद्यपि समाचरेत् । - मनुस्मृतिः ५/४३

१२. मोक्षो भवेन्नित्यमहिंसकस्य । - आपस्तम्बस्मृतिः, १०/७

१३. यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् । वृथा पशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ - मनुस्मृतिः, ५/३८

१४. या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे । अहिंसामेव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ॥ - मनुस्मृतिः, ५/४४

१५. यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ - मनुस्मृतिः, ५/ ४६

१६. योऽहिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया । स जीवंश्च मृतश्चैव न क्वचित्सुखमेधते ॥ - मनुस्मृतिः,५/४५

१७. वर्जयेन्मधु मांसं च । - मनुस्मृतिः, २/१७७

१८. शूकरे निहते चैव दन्तुरो जायते नरः । - शातातपस्मृतिः, २/५०

१९. सभायां पक्षपाती यो जायते पक्षघातवान् । - शातातपस्मृतिः, ३/२२

२०. हिंसारतश्च् यो नित्यं नेहासौ सुखमेधते ॥ - मनुस्मृतिः, ४/१७०

"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः_(अहिंसा)&oldid=7569" इत्यस्माद् प्रतिप्राप्तम्