स्मृतिसूक्तयः(वीरता)

विकिसूक्तिः तः

<poem> १. यत्र यत्र हतः शूरः

शत्रुभिः परिवेष्टितः ।
अक्षयांल्लभते लोकान्
यदि क्लीबं न भाषते ॥
पराशरस्मृतिः, ३/३२

२. यस्य च्छेदक्षतं गात्रं

शरमुद्गरयष्टिभिः ।
देवकन्यास्तु तं वीरं
हरन्ति रमयन्ति च ॥
पराशरस्मृतिः श्लोकः ३/३६
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः(वीरता)&oldid=7874" इत्यस्माद् प्रतिप्राप्तम्