उपसर्गन्यायः

विकिसूक्तिः तः

संस्कृतभाषायां बहवः उपसर्गाः सन्ति । ते धातुभ्यः अनन्तरं योज्यन्ते । प्रायः उपसर्गाणां प्रयोगेण धातूनाम् अर्थाः परिवर्तन्ते यथा- गमधातोः अधि-उपसर्गे योजिते ‘अधि+गम्’ इति भूत्वा ‘प्राप्नोति’ इति तस्य अर्थः भवति । संस्कृते एतद्विषये एषा कारिका प्रसिद्धा -

उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
प्रहार- आहार- संहार -विहार -परिहारवत् ॥

यत्र एकस्यैव वस्तुनः अनेकत्वस्य विवक्षा भवति तत्र अस्य न्यायस्य प्रयोगः भवति ।

"https://sa.wikiquote.org/w/index.php?title=उपसर्गन्यायः&oldid=15936" इत्यस्माद् प्रतिप्राप्तम्