स्मृतिसूक्तयः (राजा)

विकिसूक्तिः तः

<poem> १. अन्यथावादिनो यस्य

दूतास्तस्य पराजयः । - विष्णुस्मृतिः,पृ.४५४

२. अभयस्य हि यो दाता

स पूज्यः सततं नृपः । - वैदिकमनुस्मृतिः ८/१८२

३. अदण्ड्यदण्डनं लोके

यशोघ्नं कीर्तिनाशनम् । - व्यवहारनिर्णयः,पृ. ५२६

४. अदण्ड्यान् दण्डयन् राजा

दण्ड्यांश्चैवाप्यदंडयन् ।
अयशो महदाप्नोति ।
नरकं चैव गच्छति ॥ - मनुस्मृतिः,८/१२८

५. कल्पद्रुमो न जानाति

न ददाति बृहस्पतिः ।
अयं तु जगती जानि-
र्जानाति च ददाति च ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १२४२

६. जानन्ति पशवो गन्धाद्

वेदाज्जानन्ति पण्डिताः ।
चाराज्जानन्ति राजान्-
श्चक्षुर्भ्यामितरे जनाः ॥ - शार्ङ्गधरसंहिता, श्लोकः १४४८

७. दण्ड्येषु दण्डं विदधाति भूभृत्

साम्यं स विदधाति पुरन्दरस्य । - बृहत्पराशरस्मृतिः,१२/८४

८. दुर्बलानामनाथानां

बालवृद्धतपस्विनाम् ।
अन्यायैः परिभूतानां
सर्वेषां पार्थिवो गतिः ॥ - शंखलिखितस्मृतिः, श्लोकः २५

९. धर्मेणैव सदा राजा

पालयेत् पृथिवीमिमाम् । - वृद्धहारीतस्मृतिः, ४/२६०

१०. न राजानमराजा हन्यात् । - याज्ञवल्क्यस्मृतिः, मिताक्षरा, आचाराध्यायः श्लोकः ३२६

११. न व्रतैर्नोपवासैश्च

न च यज्ञैः पृथग्विधैः ।
राजा स्वर्गमवाप्नोति
प्राप्नोति परिपालनात् ॥ - शंखस्मृतिः, ५/९

१२. नादण्ड्यो नाम राज्ञोऽस्ति

यः स्वधर्मे न तिष्ठति । - वैदिकमनुस्मृतिः, ८/२०४

१३. नातः परतरो धर्मः

नृपाणां नरशालिनाम् ।
युद्धलब्धा महीशस्य
दीयते नृपसत्तमैः । - वृद्धहारीतस्मृतिः, ४/२१९

१४. निर्गुणोऽपि यथा स्त्रीणां

सदा पूज्यः पतिर्भवेत् ।
तथा राजाऽपि लोकानां
पूज्यः स्याद् विगुणोऽपि सन् ॥ - बृहत्पराशरस्मृतिः १२/७

१५. निकटस्थायिनो नित्यं

जानन्ति चेष्टितं प्रभोः ।
तस्मात्ते यत्नतो रक्ष्या
भेदमूलं यतस्त्वमी ॥ - बृहत्पराशरस्मृतिः १२/३१

१६. नोपेक्षेत क्षणमपि

राजा साहसिकं नरम् । - वैदिकमनुस्मृतिः ८/२०९

१७. पक्षिणां बलमाकाशं

मत्स्यानामुदकं बलम् ।
दुर्बलस्य बलं राजा
बालस्य रुदितं बलम् ॥ - शंखलिखितस्मृतिः श्लोकः २८

१८. पीड्यमानाः प्रजा रक्षेत्

कायस्थैश्च विशेषतः । - याज्ञवल्क्यस्मृतिः, आचाराध्यायः, श्लोकः ३३६

१९. म्रियमाणोऽप्याददीत

न राजा श्रोत्रियात्करम् । - मनुस्मृतिः ७/१३३

२०. यस्य राज्ञस्तु विषये

श्रोत्रियः सीदति क्षुधा ।
तस्यापि तत्क्षुधा राष्ट्र –
मचिरेणैव सीदति ॥ - मनुस्मृतिः ७/१३४

२१. यस्य मन्त्रं न जानन्ति

समागम्य पृथग्जनाः ।
स कृत्स्नां पृथिवीं भुङ्क्ते
कोशहीनोऽपि पार्थिवः ॥ - मनुस्मृतिः ७/१४८

२२. यावानवध्यस्य वधे

तावान्वध्यस्य मोक्षणे ।
अधर्मो नृपतेर्दृष्टो
धर्मस्तु विनियच्छतः ॥ - मनुस्मृतिः ९/२४९

२३. येन येन यथाङ्गेन

स्तेनो नृषु विचेष्टते ।
तत्तदेव हरेत्तस्य
प्रत्यादेशाय पार्थिवः ॥ - मनुस्मृतिः ८/३३४

२४. राजा पिता च माता च

राजा च परमो गुरुः ।
राजा च सर्वभूतानां - परित्राता गुरुर्मतः ॥ - शंखलिखितस्मृतिः, श्लोकः २६

२५. राजा हि युगमुच्यते । - वैदिकमनुस्मृतिः, ९/१३७

२६. राजा सर्वस्येष्टे ब्राह्मणवर्जम् । - गौतमस्मृतिः एकादश अध्यायः

२७. शरीर कर्षणात्प्राणाः

क्षीयन्ते प्राणिनां यथा ।
तथा राज्ञामपि प्राणाः
क्षीयन्ते राष्ट्रकर्षणात् ॥ - मनुस्मृतिः, ७/११२

२८. सदा चोद्यमिना भाव्यं

नृपेण विजिगीषुणा । - बृहत्पराशरस्मृतिः १२/६५

२९. सर्वतो धर्मषड्भागं

राज्ञो भवति रक्षतः ।
अधर्मादपि षड्भागो
भवत्यस्य ह्यरक्षतः ॥ - मनुस्मृतिः ८/३०४

३०. सन्धिं छित्त्वा तु ये चौर्यं

रात्रौ कुर्वन्ति तस्कराः ।
तेषां छित्त्वा नृपो हस्तौ
तीक्ष्णे शूले निवेशयेत् ॥ - मनुस्मृतिः, ९/२७६

३१. साधून् सम्मानयेद् राजा

विपरीतांस्तु घातयेत् । - याज्ञवल्क्यस्मृतिः आचाराध्यायः, श्लोकः ३३८

३२. दुष्टस्य दण्डः सुजनस्य पूजा

न्यायेन कोषस्य च सम्प्रवृद्धिः ।
अपक्षपातोऽर्थिषु राष्ट्ररक्षा
पञ्चैव यज्ञाः कथिताः नृपाणाम् ॥ - अत्रिसंहिता, श्लोकः २८

३३. रागादज्ञानतो वापि

लोभाद्वा योऽन्यथा वदेत् ।
सभ्योऽसभ्यः स विज्ञेय-
स्तं पापं विनयेन्नृपः ॥ - नारदस्मृतिः,१/६७

३४. राजा दण्डधरः स्मृतः । - नारदस्मृतिः १/२

"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः_(राजा)&oldid=8557" इत्यस्माद् प्रतिप्राप्तम्