महाभारतसूक्तयः(वृद्धः)

विकिसूक्तिः तः

आपृच्छति च यच्छ्रेयः करोति च हितं वचः॥ सौत्पिक. २/२२॥

वृद्धानां सम्यगीहा पुनरियं यो वृद्धानुपसेवते॥ सौत्पिक. २/२१॥

वचनं श्रुत्वा योऽभ्युत्थानं प्रयोजयेत्॥ सौत्पिक. २/२३॥

उत्थानस्य फलं सम्यक् तदा स लभतेऽचिरात्॥ सौत्पिक. २/२४॥