महाभारतसूक्तयः(वायुः)

विकिसूक्तिः तः

न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित्॥ शान्ति. १५५/९॥

यच्च किंचिदिह प्राणी चेष्टते शाल्मले भुवि।
सर्वत्र भगवान् वायुश्चेष्टाप्राणकरः प्रभुः॥ शान्ति. १५५/११॥

एष चेष्टयते सम्यक् प्राणिनः सम्यगायतः।
असम्यगायतो भूयश्चेष्टते विकृतं नृषु॥ शान्ति. १५५/१२॥

प्रेरयत्यभ्रसंघातान् धूमजांश्चोष्मजांश्च यः।
प्रथमः प्रथमे मार्गे प्रवहो नाम योऽनिलः॥ शान्ति. ३२८/३६॥

अम्बरे स्नेहमभ्येत्य विद्युद्भ्यश्च महाद्युतिः।
आवहो नाम संवाति द्वितीयः श्वसनो नदन्॥ शान्ति. ३२८/३७॥

उदयं ज्योतिषां शाश्वत् सोमादीनां करोति यः।
अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः॥ शान्ति. ३२८/३८॥

यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम्।
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः॥ शान्ति. ३२८/३९॥

योऽद्भिः संयोज्य जीमूतान् पर्जन्याय प्रयच्छति।
उद्वहो नाम वंहिष्ठस्तृतीयः स सदागतिः॥ शान्ति. ३२८/४०॥

समूह्यमाना बहुधा येन नीताः पृथग् धनाः।
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः॥ शान्ति. ३२८/४१॥

संहता येन चाविद्धा भवन्ति नदतां नदाः।
रक्षणार्थाय सम्भूता मेघत्वमुपयान्ति च॥ शान्ति. ३२८/४२॥

योऽसौ वहति भूतानां विमानानि विहायसा।
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः॥ शान्ति. ३२८/४३॥

येन वेगवता रुग्णा रूक्षेण रुवता नगान्।
वायुना सहिता मेघास्ते भवन्ति बलाहकाः॥ शान्ति. ३२८/४४॥

दारुणोत्पातसंचारो नभसः स्तनयित्नुमान्।
पञ्चमः स महावेगो विवहो नाम मारुतः॥ शान्ति. ३२८/४५॥

यस्मिन् परिप्लवा दिव्या वहन्त्यापो विहायसा।
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति॥ शान्ति. ३२८/४६॥

दूरात् प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः।
योनिरंशुसहस्रस्य येन भाति वसुन्धरा॥ शान्ति. ३२८/४७॥

यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च।
षष्ठः परिवहो नाम स वायुर्जयतां वरः॥ शान्ति. ३२८/४८॥

सर्वप्राणभृतां प्राणान् योऽन्तकाले निरस्यति।
यस्य वर्त्मानुवर्तेते मृत्यु र्वैवस्वतावुभौ॥ शान्ति. ३२८/४९॥

सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया।
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते॥ शान्ति. ३२८/५०॥

यं समासाद्य वेगेन दिशोऽन्तं प्रतिपेदिरे।
दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः॥ शान्ति. ३२८/५१॥

येन स्पृष्टः पराभूतो यात्येव न निवर्तते।
परावहो नाम परो वायुः स दुरतिक्रमः॥ शान्ति. ३२८/५२॥

"https://sa.wikiquote.org/w/index.php?title=महाभारतसूक्तयः(वायुः)&oldid=15530" इत्यस्माद् प्रतिप्राप्तम्