महाभारतसूक्तयः(शिष्टाचारः)

विकिसूक्तिः तः

ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति।

प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते॥ उद्योग. ३८/१॥

पीठं दत्त्वा साधवेऽभ्यागताय आनीयापः परिनिर्णिज्य पादौ।
सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थां ततो दद्यान्नमवेक्ष्य धीरः॥ उद्योग. ३८/२॥

चिकित्सकः शल्यकर्तावकीर्णी स्तेनः क्रूरो मद्यपो भ्रूणहा च।
सेनाजीवी श्रुतिविक्रायकश्च भृशं प्रियोऽप्यतिथिर्नोदकार्हः॥ उद्योग. ३८/४॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम्॥ उद्योग. ३९/७४॥

शिष्टाचारश्च शिष्टश्च धर्मो धर्मभृतां वर।
सेवितव्यो नरव्याघ्र प्रेत्येह च सुखेप्सुना॥ शान्ति. ३५/४८॥

पुरीषं यदि वा मूत्रं ये न कुर्वन्ति मानवाः।
राजमार्गे गवां मध्ये धान्य मध्ये च ते शुभाः॥ शान्ति. १९३/३॥

श्मश्रुकर्मणि मंगल्यं क्षुतानामभिनन्दनम्।
व्याधितानां च सर्वेषामायुषमभिनन्दनम्॥ अनु. १६२/५१॥

न पाणिपादचपलो न नेत्रचपलो मुनिः।
न च वागङ्गचपल इति शिष्टस्य गोचरः॥ आश्व. ४५/१८॥