महाभारतसूक्तयः(श्रेयः)

विकिसूक्तिः तः

अनुग्रहं च मित्राणाममित्राणां च निग्रहम्।
संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः॥ शान्ति. २८७/१६॥

निवृत्तिः कर्मणः पापात् सततं पुण्यशीलता।
सद्भिश्च समुदाचारः श्रेय एतदसंशयम्॥ शान्ति. २८७/१७॥

मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम्।
वाक् चैव मधुरा प्रोक्ता श्रेय एतदसंशयम्॥ शान्ति. २८७/१८॥

दैवतेभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि।
असंत्यागश्च भृत्यानां श्रेय एतदसंशयम्॥ शान्ति. २८७/१९॥

अहंकारस्य च त्यागः प्रमादस्य च निग्रहः।
संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते॥ शान्ति. २८७/२१॥

धर्मेण वेदाध्ययनं वेदान्तानां तथैव च।
ज्ञानार्थानां च जिज्ञासा श्रेय एतदसंशयम्॥ शान्ति. २८७/२२॥

शब्दरूपरसस्पर्शान् सह गन्धेण केवलान्।
नात्यर्थमुपसेवेत श्रेयसोऽर्थी कथंचन॥ शान्ति. २८७/२३॥

नक्तंचर्या दिवास्वप्नमालस्यं पैशुनं मदम्।
अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत्॥ शान्ति. २८७/२४॥

आत्मोत्कर्षं न मार्गेत परेषां परिनिन्दया।
स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात्॥ शान्ति. २८७/२५॥