जैनदर्शनसूक्तयः (अज्ञानम्)

विकिसूक्तिः तः

<poem> १. अज्ञानेन हि जन्तूनां भवत्येव दुरीहितम् । - पद्मपुराणम् ११.३०५

२. नह्यज्ञानात् परः पशुरस्ति । - नीतिवाक्यामृतम् ५.३६

३. प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् । - पाण्डवपुराणम् ५.९४