महाभारतसूक्तयः(सत्यम्)

विकिसूक्तिः तः

अश्वमेधसहस्त्रं च सत्यं च तुलया धृतम् । शान्ति १६२/२६

अश्वमेधसहस्त्राद्धि सत्यमेव विश्ष्यते ॥ आदि ७४/१०३

सर्ववेदाधिगमनं सर्व तीर्थावगहनम् ।
सत्यं च वचनं राजन् समं वा स्यात्र व समम् ॥ आधि ७४/१०४

नास्ति सत्यसमो धर्मोन सत्याद् विद्यते परम् ।
न हि तीव्रतरं क्ंचिदनृतादिह विद्यते ॥ आधि ७४/१०५

राजन् सत्यं परं ब्रह्म सत्यं च समयः परः ।
मा त्याक्षीः समयं राजन् सत्यं संगतमस्तु ते ॥ आधि ७४/१०६

यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् ।
यथा चायुध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ॥ आदि १०३/४

सत्यं राजसु शोभते ॥ सभा २१/४४

सत्यं श्रेष्ठं पाण्दव विप्रलापम् वन ५/२१

सत्यं चानृततः श्रेयो नृशंस्याच्चानृशंसता ॥ वन २९/१५

राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति ॥ वन ३४/२२

सत्यं तथा व्याहरतां नानृते रमते मनः ॥ वन २०६/३९

सत्ये कृतवा प्रतिष्ठां तु प्रवर्तन्ते प्रवृतयः ॥ वन २०७/७४

प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत् ।
अनृतेन भवेत् सत्यं सत्येनैवानृतं भवेत् ॥ वन २०९/३

यद् भूतहितमत्यन्तं तत् सत्यमिति धारणा। वन २०९/४

सत्यस्य वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् । शन्ति ३२९/१३

यद् भूतहितमत्यन्तं तद् वै सत्यं परं मतम् ॥ वन २१३/३१

सत्यं सत्येन दृश्यते ॥ उद्योग १३/२७

अक्रोधेन जयेत् क्रोधमशाधुं साधना जयेत् ।
जयेत् कदर्यं दानेन जयेत् सत्येन चानृतम् ॥ उद्योग ३९/७२

सत्ये ह्ममृतमाहितम् ॥ उद्योग ४३/३७

सत्यमेव सतां व्रतम् ॥ उद्योग ४३/३८

सत्यस्य वचनं साधु न सत्याद् विद्यते परम् ।
तत्वेनैव सुदुर्ज्ञेयं पश्य सत्यमनुष्ठितम् ॥ कर्ण ६९/३१

भवेत् सत्यमवक्तव्यम् वक्तव्यमनृतं भवेत् ।
यत्रानृतं भवेत् सत्यं सत्यं चाप्यनृतं भवेत् ॥ कर्ण ६२/३२

विवाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे ।
विप्रस्य चार्थे ह्यनृतं वदेत पञ्चानृतान्याहुरपातकानि ।। कर्ण ६९/३३

योऽन्यायेन जिहीर्षन्तो धर्ममिच्छन्ति कर्हिचित् ।
अकूजनेन मोक्षं वा नानुकूजेत् कथंचन ॥ कन ६९/५९

अवश्यं कूजितव्ये वा शंकेरन्नप्यकूजतः ।
श्रेयस्तत्रानृतं वक्तु< तत् सत्यमविचरितम् ॥ कर्ण ६९/६०

न हि सत्यादृते किंचित् राज्ञां वै सिद्धिकारकम् ॥ शन्ति ५६/१७

सत्यं सत्सु सदा धर्मः सत्यं धर्मः सनातनः ।
सत्यमेव नमस्येत सत्यं हि परमा गतिः ॥ शन्ति १६२/४

सत्यं धर्मस्तपो योगः सत्यं ब्र्ह्म सनातनम् ।
सत्यम् यज्ञः परः प्रोक्तः सर्वं सत्ये प्रतिष्ठितम् ॥ शान्ति १६२/५

नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् ।
स्थितिर्हि सत्यं धर्मस्य तस्मात् सत्यं न लोपयेत् ॥ शान्ति १६२/२४

तुलामारोपितो धर्मः सत्यम् चैवेति न: श्रुतम् ।
समक्षां तुलतो यतः सत्यं ततोऽधिकम् ॥ शान्ति १९९/६९

न मृत्युसेनामायान्तीं जातु कशित् प्रबाधते ।
ऋत्से सत्यमसत् त्याज्यं सत्ये ह्यमृतमाश्रितम् ॥ शान्ति १७५/२८

अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
मृत्युमापद्यते मोहात् सत्येनापद्यतेऽमृतम् ॥ शान्ति १७५ /३०

सत्यम् ब्रह्म तपः सत्यं सत्यं विसृजते प्रजाः ।
सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति ॥ शान्ति १९०/१

न यज्ञात्ध्ययने दानो नियमास्तारयन्ति हि ।
यथा सत्यं परे लोके तथेह पुरुषर्षभ ॥ शान्ति १९९/६२

तपांसि यानि चीर्णानि चरिष्यन्ति च यत् तपः ।
शतैः सतसहस्स्त्रैश्च तैः सत्यान्न विशिष्यते ॥ शान्ति १९९/६३

सत्यमेकाक्षरं ब्र्ह्म सत्यमेकाक्षरं तपः ।
सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम् ॥ शान्ति १९९/६४

न सत्यात् विद्यते परम् ॥ शान्ति ३२९/१२

सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् ।
सत्यात् धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥ शान्ति १९९/६५

सत्यं वेदास्तथाङ्गानि सत्यं विद्यास्तथा विधिः ।
रतचर्या तथा सत्यमोङ्कारः सस्त्यमेव च ॥ शान्ति १९९/६६

प्राणिनां जननं सत्यं सत्यं संततिरेव च ।
सत्येन वायुरभ्येति सत्येन तपते रविः ॥ शान्ति १९९/६७

सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः ।
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्रः सरस्वती ॥ शान्ति १९९/६८

यतो धर्मस्ततः सस्त्यं सर्वं सत्येन वर्धते ॥ शान्ति १९९/ ७०

विवक्षता च सद्वाक्यं धर्मं सूक्ष्ममवेक्षता ।
सत्यं वाचमहिंस्त्रां च वेददनपवादिनीम् ॥ शान्ति २१५/१०

कल्कातेतामपरुषामनृशंसामपैशुनाम् ।
ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा ॥ शान्ति २१५/११

तस्मान्मनोवाक्शरीरै राचरेद् धैर्यमात्मनः ॥ शान्ति २१५/१३

वाक्प्रबद्धो हि संसारो विरागाद् व्याहरेद् यदि ।
बुद्ध्याप्यनुगृहीतेन मनसा कर्म तामसम् ॥ शान्ति २१५/१२

सत्यस्य वचनं साधु न सत्स्याद् विद्यते परम् ।
सत्येन विधृतं सर्वं सर्वं सत्ये प्रतिष्ठितम् ॥ शान्ति २५९/१०

सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम् ।
यद् भूतिहितमत्यन्तमेतत् सत्यं ब्रवीम्यहम् ॥ शान्ति २८९/२०

सत्येन शील्न सुखं नरेन्द्र ॥ शान्ति २९१/२३

न पावन तमं किंचित् सत्याद्ध्यगमं क्वचित् । शान्ति २९९/३०

सस्त्यं स्वर्गस्य सोपानं पारवारस्य नौरिव ॥ शान्ति २९९/३१

सत्येन सूर्यस्तपति सत्येनाग्निनः प्रदीप्यते ।
सस्त्येन मरुतो वान्ति सर्वं सत्ये प्रतिष्ठितम् ॥ अनुशासन् ७५/३०

सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा ।
सस्त्यमाहुः परो धर्मस्तमात् सत्यं न लङ्घयेत् ॥ अनु ७५/३१

मुनयः सस्त्यनिरता मुनयः सत्यविक्रमाः ।
मुनयः सत्यशापथास्तसमात् सत्यं विशिष्यते ॥ अनु ७५/३२

सत्यं वदत मासत्यं सत्यं धर्मः सनातनः ।
हरिश्चन्द्रश्चरति वै दिवि सत्येन चन्द्रवत् ॥ अनु ११५/६२

नास्ति सत्यात् परो धर्मो नानृतात् पातकं परम् ॥ अनु १४१/१६०-६१ दा० पा०

नास्ति सत्यात् परं दानं नास्ति सत्यात् परं तपः ॥ अनु १४५ दा० पा० अ० XI

यथा शृतं यथा दुष्टमात्मना यद् यथा कृतम् ।
तथा तस्याविकारेण वचनं सत्य लक्षणम् ॥ अनु १४५ दा० पा० अ० XI

दीर्घायुश्च भवेत् सत्यात् कुलसन्तानपालिकः ।
लोकसंस्थितिपालश्च भवेत् सत्येन मानवः ॥ अनु १४५ दा० पा० अ० XI

सत्यात् भूतानि जतानि स्थावराणि चराणि च ।’
तपसा तानि जीवन्ति इति तद् वित्त सुव्रतः ।
स्वां योनिं समतिक्रम्य वर्तन्ते स्वेन कर्मणा ॥ आश्व ३५/३२

ब्रह्म सत्यम् तपः सत्यं सत्यं चैव प्रजापतिः ।
सस्त्याद् भूतानि जातानि सत्यं भूतमयं जगत् ॥ आश्व ३५/३४