महाभारतसूक्तयः(सन्मार्गः)

विकिसूक्तिः तः

नैवाहमेतद् यशसे ददानि न चार्थहेतोर्न च भोगतृष्णया ।
पापैरनासेवित एष मार्ग इत्येवमेतत् सकलं करोमि ॥ वन १९८/२६

सद्भिः सदाध्यासितं तु प्रशस्तं तस्मात् प्रशस्तं श्रय्ते मतिर्मे ॥ वन १९८/२७

न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः ।
आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता ॥ शान्ति २८/४२

न चैव पुरुषो द्रष्टा स्वर्गस्य नरकस्य च ।
आगस्मतु सतां चक्षुर्नृपते तमिहाचर ॥ शान्ति २८/५४

सत्संनिकर्षे परिवर्तितव्यं विद्याधिकाश्चापि निषेवितव्याः ॥ अनु ९६ दा० पा०

ब्राह्मे मुहूर्त्ते बुध्येत धर्मार्थै चानुचिन्तयेत् ।
उत्थायाचम्य तिष्टेत पूर्वां सन्ध्यां कृताञ्जलिः ॥ अनु १०४/१६

एवमेवापरां सन्ध्यां समुपासित वाग्यतः ।
नेख्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥ अनुशासन १०४/१७

न हिदृशमनायुष्यं लोके किंचन विद्यते ।
याद्रुशं पुरुषस्येह परदारोपसेवनम् ॥ अनुशासन १०४/२१

प्रसाधनं च केशानामञ्जनं दन्तधावनम् ।
पूर्वाह्व एव कार्याणि देवतानां च पूजनम् ॥ अनुशासन १०४/२३

पुरीषमूत्रे नोदीक्षॆन्नाधिष्टते कदाचन ।
नातिकल्यं नातिसायं नं च मध्यन्दिने स्थिते ॥
नाज्ञातैः सह गच्छते नैको न वृषलैः सह । अनुशासन १०४/२४

पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च ।
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ अनुशासन १०४/२५

मध्यन्दिने निशा काले अर्धरात्रे च सर्वदा।
चतुष्पथं न सेवेत उभे संध्ये तथैव च ॥ अनुशासन १०४/२७

उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत् । अनुशासन १०४/२८

हीनाङ्गानतिरिक्ताङगान् विद्याहीनान् विगर्हितान् ।
रूपद्रविणहीनांश्च सत्तवाहीनांश्च नाक्षिपेत् ॥ अनुशासन १०४/ ३५

नास्तिक्यं वेदानिन्दां च देवतानां च कुत्सनम् ।
द्वेषस्तम्भोऽभिमानं च तैक्ष्यं च परिवर्जयेत् ॥ अनुशासन १०४/३६

परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपयातयेत् ।
अन्यत्र पुत्राच्छिष्याच्च शिक्षार्थं ताडनं समृतं ॥ अनुशासन १०४/३७

कृत्व मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः ।
पादप्रक्षालनं कुर्यात् स्वाध्याये भोजने तथा ॥ अनुशासन १०४/३९

इतिहासपुराणानि दानं वेदं चा नित्यशः ।
गायत्री मननं नित्यं कुर्यात् संध्यां समाहितः ॥ अनुशासन १०४/दा० पा०

न संध्यायां स्वपेन्नित्यं स्नायाच्छुद्धः सदा भवेत् ।
न चाभ्युदितशायी स्यात् प्रायश्चित्ती तथा भवेत् ।
मातापितरमुत्थाय पूर्वमेवाभिवादयेत् ।
आचार्यमथवाप्यन्यं तथायुर्विन्दते महत् ॥ अनुशासन १०४/४३

उदङ्मुखश्च सततं शौचं कुर्यात् समाहितः ।
अकृत्वा देवपूजां च नाचरेद् दन्तधावनम् ॥ अनुशासन १०४/४५

अवलोक्यो ना चादर्शो मिलिनो बुद्धिमत्तरैः ।
न चाज्ञातां स्त्रियं गच्छेद् गर्भिणी वा कदाचन ॥ अनुशासन १०४/४७

दारसंग्रहणात् पूर्वं नाचरेन्मैथुनं बुधः ।
अन्यथा त्वकीर्णः स्यात् प्रायश्चित्तं समाचारेत् ॥
नोदीक्षेत् परदारांश्च रहस्येकासनो भवेत् ।
इन्द्रियाणि सदा यच्छेत् स्वप्ने शुद्धमना भवेत् ॥ अनुशासन १०४/दा० पा०

उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च ।
प्राक्शिरास्तु स्वपेद् विद्धानथवा दक्षिणाशिराः ॥ अनुशासन १०४/४८

न भग्ने नावशीर्णे च शयने प्रस्वपित ।
नान्तर्धाने न संयुक्ते न च तिर्यक् कदाचन ॥ अनुशासन १०४/४९

न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत् ।
न चैवार्द्राणि वासांसि नित्यं सेवेत् मानवः ॥ अनुशासन १०४/५२

नोत्सृजेत् पुरीषं च क्षेत्रे ग्रामस्य चान्तिके ।
उभे मूत्रपुरीषॆ तु नाप्सु कुर्यात् कदाअचन ॥ ‘ अनुशासन १०४/५४

प्राङ्मुखो नित्यमश्नियाद् वाग्यतोऽन्नमुक्त्सयन् ॥ अनुशासन १०४/५६

निषण्णश्चापि खादेत न तु गच्छन् कदाचन ॥ अनुशासन १०४/६०

मूत्रं नोतिष्टता कार्यं न भस्मनि न गोव्रजे ।
आर्द्रपादस्तु भुञ्जित नार्द्रपादस्तु संविशेत् ॥ अनुशासन १०४/६१

आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् ।। अनुशासन १०४/६२

स्वप्तव्यं नैव नग्नेन न चोच्छिड्ष्टोऽपि संविशेत् |
उच्छिष्टो न स्पृच्छीर्षं सर्वे प्राणास्तदाश्रयाः ॥ अनुशासन १०४/६७

तिलसृष्टं न चाश्नीयात् तथास्यायुर्न रिष्यते ॥ अनुशासन १०४/७०

उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ।
दक्षिणाभिमुखो रत्रौ तथा ह्यायुर्न रिष्यते ॥ अनुशासन १०४/७६

त्रीन् कृशान् नावजानीयाद् दीर्घमायुर्जिहीविषुः ।
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशिइविषास्त्रयः ॥ अनुशासन १०४/७७

गुरुणा चैव निर्बन्धो न कर्त्तव्यः कदाचन ।
अनुमान्यः प्रासाद्यश्च गुरुः कुद्धो युधिष्ठिर ॥ अनुशासन १०४/८०

सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह ।
गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥ अनुशासन १०४/८१

न पाणौलवणं विद्वान् प्राश्नीयान्न च रात्रिषु ।
दधिसक्तून् न भुञ्जित वृथा मांसं च वर्जयेत् ॥ अनुशासन १०४/९३

सायंप्रातश्च भुञ्जित नान्तराले समाहितः ॥ अनुशासन १०४/९४

दधि चाप्यनुपानं वै कर्तव्यं भवार्थिना ॥ अनुशासन १०४/९९

परापवादं न ब्रूयान्नाप्रियं च कदाचन ।
न मन्यु कश्चिदुत्पाद्यः पुरुषेण भवार्थिना ॥ अनुशासन १०४/१०५

न दिवा मैथुनं गच्छेन्न कन्यां न बन्धकीम् ।
न चास्नातां स्त्रियं गच्छेत् तथायुर्विन्दते महत् ॥ अनुशासन १०४/१०७

संध्यायां न स्वपदे राजन् विद्यां न च समाचरेत् ।
न भुञ्जित च मेधावी तथायुर्विन्दते महत् ॥ अनुशासन १०४/११८

सौहित्यं न च कर्तव्यं रात्रौ न च समाचरेत् ।
द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ॥ अनुशासन १०४/१२१

महाकुले प्रसूतां च प्रशस्तां लक्षणैस्तथा ।
वयः स्थां च माहाप्राज्ञः कन्यामावोढुमर्हति ॥ अनुशासन १०४/१२२

संध्यायां च न भुञ्जित न स्नायेन्न तथ पठेत् ।
प्रयतश्च भवेत् तस्यां न च किंचित् समाचरेत् ॥ अनुशासन १०४/१४०

अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः ।
अनर्चिते ह्यनायुष्यं गमनं त्र भारत ॥ अनुशासन १०४/१४२

न चैकेन परिव्रजुयं न गन्तव्यं तथा निशि ।
अनागतायां संध्यायां पश्चिमायां गृहं वसेत् ॥ अनुशासन १०४/१४३

मतुः पितुर्गुरूणां च कार्यमेवानुशासनम् ।
हितं चाप्यहितं चापि न विचार्यं नरर्षभ ॥ अनुशासन १०४/१४४

सर्वं जिह्यं मृत्युपदमार्जवं ब्रह्मणः पदम् ।
एतावान् ज्ञानविषयः किं प्रलापः करिष्यति ॥ आश्व ११/४