महाभारतसूक्तयः(सम्मानम्)

विकिसूक्तिः तः

यमप्रयतमानं तु मानयन्ति स मानितः ।
न मान्यमानो मन्येत मन्यमाभिसंज्वरेत् ॥ ऊद्योग् ४२/४१

न वै मानं च मौनं च सहतौ वसतः सदा ।
अयं लोको मानस्य असौ मौनस्य तद् विदुः ॥ ऊद्योग् ४२/४४

पिता रजा च वृद्धश्च सर्वथा मानमर्हति ॥ ऊद्योग् ७२/७१

यदा मानं लभते माननार्हस्तदास वै जीवति जीवलोके ।
यदावमानं लभते महान्तं तदा जीवन्मृत इत्युच्यते सः ॥ कर्ण ६७/८१

अग्निरात्मा च माता चा पिता जनयिता तथा ।
गुरुश्च नरशार्दूल परिचयां यथातथम् ॥ शान्ति २९२/२२