ऊहापोहन्यायः

विकिसूक्तिः तः

ऊहः नाम तर्कः । अपोहः नाम तस्य तर्कस्य निराकरणम् । कस्मिन् अपि वादविवादप्रसंगे तर्कः तर्कनिराकरणम् इति रीत्या वाद-विवादौ प्रचलतः । ऊहापोहः नाम वादविवादौ इति अर्थः रुढः पूर्णचर्चा इति अस्य न्यायस्य अर्थः ।

"https://sa.wikiquote.org/w/index.php?title=ऊहापोहन्यायः&oldid=8946" इत्यस्माद् प्रतिप्राप्तम्