केकराक्षन्यायः

विकिसूक्तिः तः

तिर्यक- दृष्टेः पुरुषस्य दृष्टिः एकत्र भवति चेदपि सः अन्यत्र पश्यतीव भाति । तथा वञ्चनां कर्तुमुद्युक्तानां विषये अयं न्यायः प्रवर्तते ।

"https://sa.wikiquote.org/w/index.php?title=केकराक्षन्यायः&oldid=9468" इत्यस्माद् प्रतिप्राप्तम्