घटीयन्त्रस्थितघटभ्रमणन्यायः

विकिसूक्तिः तः

घटीयन्त्रन्यायः कूपयन्त्रन्यायः इत्यादयः न्यायाः अत्र द्र्ष्टव्याः ।

सर्वदर्शनसंग्रहस्य पातञ्जलंदर्शने अस्य प्रयोगः कृतः –

श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः । स च वायुः सूर्योदयमारभ्य सार्धघटिकाद्वयं घटियन्त्रस्थित – घटभ्रमणन्यायेन एकैकस्यां नाड्यां भवति । एवं सति अहर्निशं श्वासप्रश्वासयोः षट्छताधिकैकविंशतिसहस्राणि जायन्ते ॥