चक्रनाभिन्यायः

विकिसूक्तिः तः

यानस्य चक्रद्वयम् अक्षनाभिना आधृतं भवति तथा किमपि एकमाश्रित्य यदा अनेकं तिष्ठति चेत् अस्य न्यायस्य प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=चक्रनाभिन्यायः&oldid=9815" इत्यस्माद् प्रतिप्राप्तम्