नसिप्रोतबलीवर्दन्यायः

विकिसूक्तिः तः

वृषभस्य निग्रहणार्थं तस्य नासिकाच्छेदतः रज्जुं तन्तुं वा प्रसार्य रज्जुकर्षणेन तं वृषभं निगृहणन्ति । एवं लोके सर्वाः प्रजाः वेदरुपिण्या रज्ज्वा बद्धाः । विधिनिषेधात्मकः सर्वोऽपि वेदः प्रजाः हिते नियोजयितुं वर्णाश्रमादिनियमान् करोति । तैः नियमैः प्रजानां निग्रहणं करोति इति भावः ।

यथा – यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः ।

वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः । भागवते १२-४१ (सा. ५९२)

यथा वृषभाः नासिकायां तन्त्या प्रोताः दामभिश्च बद्धा भूत्वा स्वामिकार्यं संपादयन्ति तथा जीवाः वाक्तन्त्यां नामभिः बद्धाः भूत्वा ईश्वरस्य पूजां विदधति ।