पञ्जरमुक्तपक्षिचालनन्याय

विकिसूक्तिः तः

पञ्जरात् मुक्तः पक्षी स्वतन्त्रः भूत्वा आकाशे उड्डयते । एवं देहात् मुक्तः जीवः सदैव उपरि गच्छति अन्ते च मोक्षं प्राप्नोति इति दिगम्बरजैनेषु केचन मन्यन्ते । शरीरस्य ऊर्ध्वगमनम् अद्वैतदर्शनेऽपि स्वीक्रियते –

यथा – बन्धमुक्तस्य ऊर्ध्वगमनम् दश्ष्टं यथा पञ्जरमुक्तशुकस्य यथा वा वारिनिर्भिन्नपरिणतैः अण्डबीजस्य यथा वा दश्ढपङ्कलिप्तजलनिमज्जनप्रक्षीण- पङ्कलेप शुष्कालाबु फलस्य ।

(वेदान्तकल्पतरुपरिमलटीका – लौकिकन्यायसाहस्रीतः सा.०९)