पारिषदन्यायः

विकिसूक्तिः तः

एतस्य न्यायस्य विशिष्टेषु प्रसंगेषु प्रयोगो भवति यथा –

1. सभासदेषु अर्थात् पारिषदेषु एकः कश्चन अनुपस्थितः चेदपि तस्य अनुमतिः अस्तीति भाव्यते । 2. सभायाम् एकेन पारिषदेन किमपि प्रतिपादितं चेदपि तत् सर्वेषां पारिषदानां मतमिति भाव्यते ।

"https://sa.wikiquote.org/w/index.php?title=पारिषदन्यायः&oldid=10398" इत्यस्माद् प्रतिप्राप्तम्