पुष्करपलाशन्यायः

विकिसूक्तिः तः

पुष्करपलाशो नाम कमलपत्रम् । यथा पुष्करपलाशस्य उपरि स्थितं जलं तत्र संलग्नं न भवति तथा ज्ञानिना कृतस्य कर्मणः फलं तस्मिन् न भवति । ज्ञानाग्निना सर्वं कर्म भस्मसात् भवति ।

यथा – १. ज्ञानाग्निः सर्वकर्माणि भस्मात् कुरुतेऽर्जुन । भगवद्गीता ४-३७

२ लिप्यते न सा पापेन पद्मपत्रमिवाम्भसा । भगवद्गीता ५-१०

"https://sa.wikiquote.org/w/index.php?title=पुष्करपलाशन्यायः&oldid=10429" इत्यस्माद् प्रतिप्राप्तम्