पूर्णघटन्यायः

विकिसूक्तिः तः

जलपूर्णः घटः कदापि शब्दं न करोति । एवं ज्ञानी अन्तः पूर्णः सन् कदापि परान् न आक्षिपति निन्दति वा । एवं शान्त – गंभीरस्वभावस्य कृते अस्य प्रयोगो भवति ।

यथा- रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ मेघदूर्ते २०

"https://sa.wikiquote.org/w/index.php?title=पूर्णघटन्यायः&oldid=10437" इत्यस्माद् प्रतिप्राप्तम्