ब्राह्मणग्रामन्याय्ः

विकिसूक्तिः तः

कस्मिन्नपि ग्रामे ब्राह्मणैः सह इतरे अपि बहवः जनाः वसन्ति । परन्तु ब्राह्मणाः अधिकाः सन्तीति कारणेन तस्य ग्रामस्य नाम ब्राह्मणग्रामः इति कृतं चेत् प्राधान्येन व्यपदेशः इति अर्थः बोध्यः । तुल्यः – मल्लग्रामन्यायः