ब्राह्मणपरिव्राजकन्यायः

विकिसूक्तिः तः

ब्राह्मण इति ब्राह्मणजातिवाचकशब्दः । ब्राह्मणेषु केचन परिव्राजकाः भवन्ति । यदा परिव्राजकशब्दः स्वतन्त्ररुपेण प्रयुक्तः तदा स्ः ब्राह्मणेतरं सूचयति । ब्राह्मणाः योज्यन्ताम् इत्यत्र परिव्राजकानामपि अन्तर्भावो भवति । एवं सामान्ये ब्राह्मणसमूहे परिव्राजकानां स्पष्टोल्लेखः अनेन क्रियते । इतो ब्राह्मणा भोज्यन्ताम् इतः परिव्राजका इति । (मीमांसासूत्रभाष्ये २-१-४३)

तुल्यः – ब्राह्मणश्रमणन्यायः

यथा – ब्रह्मसूत्रशाङ्करभाष्ये १-४-१६,२-३-१५, ३-१-११