भाण्डालेखन्यायः

विकिसूक्तिः तः

भाण्डानाम् उपरि नक्षत्रादिकं क्वचित् चित्रितं भवति । सर्वाणि भाण्डानि तदा एकविधान्येव दृश्यन्ते परस्परं विशेषकं किमपि न भवति ।

यथा – खण्डानखण्डाखाद्यटीकायाम् पृष्ठे २८९

"https://sa.wikiquote.org/w/index.php?title=भाण्डालेखन्यायः&oldid=10629" इत्यस्माद् प्रतिप्राप्तम्