मध्यममणिन्यायः

विकिसूक्तिः तः

हारे बृहत्स्वरुपः मणिः मध्यमणिः इति कथ्यते । तस्य पार्श्वयोः भिन्नसंख्याकाः मणयः भवन्ति । गणनावसरे अस्य मध्यमणेः उभयत्र अपि गणना क्रियते । एवं मध्यस्थस्य मनुष्यस्य अपि महत्त्वं भवतीति अनेन सूच्यते ।

(सा. २४७)
"https://sa.wikiquote.org/w/index.php?title=मध्यममणिन्यायः&oldid=10687" इत्यस्माद् प्रतिप्राप्तम्