मूषासिक्तताम्रन्यायः

विकिसूक्तिः तः

मूषा नाम तादृशं यन्त्रम् स्थापितः यस्मिन् यत्र ताम्रादि धातुद्रवपदार्थः अभीष्टाम् आकृतिं प्राप्नोति । मूषास्थापितः द्रवपदार्थः किञ्चित्कालानन्तरं शीतलः भवति । तदा तस्य मूषायाः आकृतिः भवति तथैव चित्तं रुपादिविषयान् व्याप्नोति । तत् स्वस्य विषयं कृत्वा स्वयं तदाकारं भवति अन्ते । <poem> यथा – मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा । रुपादीन् व्याप्नुवच्चित्तं तन्निभं दृश्यते ध्रुवम् ॥ पञ्चदशी द्वैतविवेके ४.२८