मेषयुद्धन्यायः

विकिसूक्तिः तः

परस्परं युध्यतोः द्वयोः मेषयोः मध्ये तयोः कलहम् उपशमयितुं कश्चन शृगालः गतः । परन्तु हन्त तयोः प्रहारैः स एव मृतः अभवत् । एवं बलवतोः कलहे विना कारणं गतः दुर्बलः अवश्यमेव नाशं प्राप्नोति इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=मेषयुद्धन्यायः&oldid=10805" इत्यस्माद् प्रतिप्राप्तम्