रथवडवान्यायः

विकिसूक्तिः तः

रथे योजिते अश्वे (वड्वा – इति स्त्रीलिङ् शब्दः अश्वा इत्यर्थे) यदि परस्परसहमत्या रथं वहेतां तदा रथगतिः समीचीना भवेत् । तथा संसाररथे योजितौ दम्पती परस्परं सहमत्या जीवनं नयताम् । तेन जीवनरथः समीचीनगत्या चलेत् । (सा. ३९३)

"https://sa.wikiquote.org/w/index.php?title=रथवडवान्यायः&oldid=10985" इत्यस्माद् प्रतिप्राप्तम्