वदतोव्याघातन्यायः

विकिसूक्तिः तः

स्वस्य वचनस्य स्वकीयैरेव वचनैः विरोधः क्रियते अथवा पूर्वोक्तं किमपि तदनन्तरोक्तेन बाधितं भवति चेत् वदतोव्याघात इति न्यायस्य प्रवृत्तिः भवति । यथा- मम जिह्वा नास्ति, मम माता वन्ध्या इत्यादि वचनम् ।

"https://sa.wikiquote.org/w/index.php?title=वदतोव्याघातन्यायः&oldid=11026" इत्यस्माद् प्रतिप्राप्तम्