वरगोष्ठीन्यायः

विकिसूक्तिः तः

वरपक्षीयाणां वधूपक्षीयाणां च एकत्र विवाहविषयकः वार्तालापः भवति चेदेव पश्चात् विवाहः भवति । गोष्ठी इत्यस्य ‘गावः तिष्ठन्ति यत्र’ इति निर्वचनेन ‘अन्योन्यवार्तालापस्थानविशेषः’ इति अर्थः । यत्र वरविषयकः निर्णयः क्रियते तत् स्थलम् इति यावत् ।

"https://sa.wikiquote.org/w/index.php?title=वरगोष्ठीन्यायः&oldid=11038" इत्यस्माद् प्रतिप्राप्तम्