शकुननिकान्यायः

विकिसूक्तिः तः

अस्त्रव्रणिताः सैनिकाः रथस्य गजस्य वा उपरि उपवेशिताः रणभूमेः अन्यत्र नीयन्ते । भयकारणे असति अपि भयं भावयित्वा ये रणे स्थातुं न शक्नुवन्ति ते च रथादीनाम् अधः भागे लग्नाः पलायन्ते । एवं गच्छतां जनानां शुक इति मोहना इति च व्यपदेशः । अस्यैव शुकनकुलिका इत्यपि नामान्तरम् अस्ति । नकुलः यथा भयहेतुं विना अपि भयभीतः भवति तथा केचन कारणं विना भीता भवन्ति । महाभारतस्य उद्योगपर्वणि (१३-४२) नी लकण्ठव्याख्याने अष्टविधं भयं निर्दिष्टम् अस्ति । <poem> काकुदीकं शुक………. नाकमक्षिसन्तर्जनं तथा । सन्तानं वर्तकं घोरमास्यमोदकमष्टमम् ॥ (सा. ७४७)

"https://sa.wikiquote.org/w/index.php?title=शकुननिकान्यायः&oldid=11196" इत्यस्माद् प्रतिप्राप्तम्