सावकाश – निवरकाशन्यायः

विकिसूक्तिः तः

यदा कस्यचिद् वाक्यस्य वाक्यान्तरेण सह अपेक्षा भवति तर्हि तत् साकांक्षम् वाक्याम् । अन्यथा निराकाङ्क्षम् । निराकाङ्क्षं वाक्यं साकाङ्क्षं बाधते इति सिद्धान्तः ।