स्थूलारुन्धतीन्यायः

विकिसूक्तिः तः

अरुन्धतीनक्षत्रं अल्पप्रमाणं भवति इति कारणेन आदौ तस्य पार्श्वे वर्तमानं स्थूलं नक्षत्रं दर्श्यते ततश्च तत्पार्श्वे लघुनक्षत्रम् अरुन्धतीनक्षत्रम् इति बोध्यते । एवं स्थूलज्ञानात् सूक्ष्मज्ञानपर्यन्तं साधकेन गन्तव्यम् इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=स्थूलारुन्धतीन्यायः&oldid=11355" इत्यस्माद् प्रतिप्राप्तम्