पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (०८ पादावृत्तियमकम्)

विकिसूक्तिः तः

८. चर्या नः शौरिपादु ! त्वं प्रायश्चित्तेष्वनुत्तमा । निवेश्यसे ततः सद्भिः प्रायश्चित्तेष्वनुत्तमा ॥

पदविभागः[सम्पाद्यताम्]

चर्या, नः, शौरि-पादु, त्वम्, प्रायश्चित्तेषु, अन्-उत्तमा, निवेश्यसे, ततः, सद्भिः, प्रायः, चित्तेषु,
अ-नुत्त-मा ।

प्रतिपदार्थः[सम्पाद्यताम्]

शौरि-पादु! – हे शौरेः पादुके !, त्वम्, नः – अस्माकं, प्रायश्चित्तेषु – पापापनोदनकर्मसु,
अनुत्तमा – अत्युत्तमा, चर्या – क्रिया (असि) । ततः – तेन कारणेन, सद्भिः – पापेभ्यः
बिभ्यद्भिः सत्पुरुषैः, अनुत्तमा – अ-नुत्ता दूरं न अपसारिता मा / लक्ष्मीः यया सा (त्वं),
चित्तेषु – स्वान्तरङ्गेषु, निवेश्यसे – स्थाप्यसे (तैः त्वं स्मर्यसे इत्यर्थः।)

तात्पर्यम्[सम्पाद्यताम्]

अनादौ संसारे अस्मिन्, पापकृताम् अस्माकं प्रायश्चित्तेषु कर्मसु अङ्गभूतं त्वत्तः उत्तमं किमपि
नास्ति । त्वमेव सर्वोत्तमा प्रायश्चित्तक्रिया असि । यतः सर्वकार्येषु तव लक्ष्मीः स्वाधीनसहाया
अस्ति । अत एव साधवः स्वपापानां प्रायश्चित्तं विधातुम् इच्छन्तः तेषु तेषु प्रायश्चित्तकर्मसु
सम्भावितानां मन्त्रतन्त्रक्रियाद्रव्यनियमलोपानां निवारणाय त्वामेव मनसि स्मरन्ति । यद्वा
तादृशप्रायश्चित्तकर्मणाम् अनुष्ठाने असमर्थाः त्वामेव तत्र उपायत्वेन प्रार्थयन्ते ।

विशेषः[सम्पाद्यताम्]

अस्य शब्दचित्रस्य ‘पादावृत्तियमकम्’ इति नाम । अत्र द्वितीयचतुर्थपादयोः अक्षराणि समानानि ।