जैनदर्शनसूक्तयः (परमात्मा)

विकिसूक्तिः तः

<Poem> १. परात्मज्ञानसम्पन्नः स्वयमेव परो भवेत् । - समाधिशतकम् ८६ २. भगवानत्रैव देहान्तरे देवस्तिष्ठति मृग्यतां सरभसादन्यत्र किं धावति । - पदिम्न्न्दपंचविंशतिः १.१४६ ३. यः परमात्मा स एवाहं योऽहं स परमः ततः अहमेव मयोपास्य नान्यः कश्चिदितिस्थितिः । - समाधिशतकम् ३१