जैनदर्शनसूक्तयः (परस्त्री)

विकिसूक्तिः तः

<Poem> १. परदाराभिलाषोऽयमयुक्तोऽयम्-युक्तोऽतिभयङ्करः । - पद्मपुराणम् ४६.१२३ २. परस्त्रीहरणं सत्यं दुर्गतेर्दुःखकारणम् । - हरिवंशुपुराणम् ४३.१८४ ३. मनः प्रसङ्गोऽपि पराङ्गनायाः क्षिणोति पुण्यं प्रथमं जनस्य । - पार्श्वनाथचरितम् २.३८ ४. ये परदारिका दुष्टाः निग्राह्यास्ते न संशयः । - पद्मपुराणम् १०९.१५४