जैनदर्शनसूक्तयः (पुण्यात्मा)

विकिसूक्तिः तः

<Poem> १. किमपि हि तद्वस्तु नास्ति यत्र नैश्वर्यमदृष्टाधिष्ठातुः । - नीतिवाक्यामृतम् १.५० २. पुण्यवतां प्रायः प्रयोगाच्छान्त्तता भवेत् । - पांडवपुराणम् १५.१०४ ३. पुण्यसम्पूर्णदेहानां सौभाग्यं केन कथ्यते । - पद्मपुराणम् ११.३७१ ४. पुण्यात्मनां संसर्गतो यदि जघन्योऽपि मान्यतायाः पदं लभेत् नान्यद्भ्युतं किञ्चिदत्र । - वर्धमानचम्पूः १