जैनदर्शनसूक्तयः (पुत्रः)

विकिसूक्तिः तः

<Poem> १. तनुजः कुलभूषणम् । - उत्तरपुराणम्५४.९३ २. न राज्यलाभोऽभिमतोऽनपत्यः । - दयोदयचम्पूः ८ ३. पुत्रमात्रं मुदे पित्रोर्विद्यापात्रं तु किं पुनः । - क्षत्रचूडामणिः ७.७८ ४. यः पुत्रवदनाम्भोजं नापश्यदैवयोगतः षट्खण्डश्रीमुखाब्जेन दृष्टेनाप्यस्य तेन किम् । -उत्तरपुराणम् ५४.४६