जैनदर्शनसूक्तयः (मित्रम्)

विकिसूक्तिः तः

<Poem> १. कोऽत्र कस्य सुहृज्जनः ? - पद्मपुराणम् १२.५ २. प्राणेष्वपि प्रमाणं यत् तद्धि मित्रमितीष्यते । - क्षत्रचूडामणिः ३.३७ ३. मायापि सुहृदा हिता । - उत्तरपुराणम् ४८.१३१ ४. वत्सलैः सह संवासे वत्सरो हि क्षणायते । - क्षत्रचूडामणिः ८.३ ५. ननु सख्यं सुकरं समानशीलैः । - पार्श्वनाथचरितम् ५.५५ ६. सख्यं साप्तपदीनां हि लोके सम्भाव्य ते सताम् । - क्षत्रचूडामणिः ६.४९