जैनदर्शनसूक्तयः (मृत्युः)

विकिसूक्तिः तः

<Poem> १. आसन्नमृत्यूनां भवेत्प्रकृतिभ्रमः । - पद्मपुराणम् ६८.५३० २. जातस्य नियतो मृत्युः । - पद्मपुराणम् ३०.११३ ३. नाकाले म्रियते कश्चिद्वज्रेणापि समाहतः । - पद्मपुराणम् ४६.३५ ४. मृत्युकालेऽमृतं जन्तोर्विषतां प्रतिपद्यते । - पद्मपुराणम् ४६.३५ ५. यस्येति भावोऽस्ति विवेकपूर्णो मृत्योर्भयं तस्य भवेन्न दुष्टम् । - श्रावकधर्मप्रदीपः २.६०